B 356-28(1) Siddhāntaśiromaṇi (1)
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 356/28
Title: Siddhāntaśiromaṇi
Dimensions: 24 x 10.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7050
Remarks:
Reel No. B 356-28 Inventory No. 64681
Title Siddhāntaśiromaṇi
Remarks
Author Bhāskarācārya
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 24.0 x 10.5 cm
Folios 35
Lines per Folio 12
Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhā.śi.go. and in the lower right-hand margin under the word śrīrāma
Scribe
Date of Copying
Place of Deposit NAK
Accession No. 5/7050
Manuscript Features
MS begins with the chapter Golādhyāya and available up to the jyotpattiḥ
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ
golādhyāye nije yā yā apūrvā viṣamoktayaḥ ||
tās tā bālāvabodhāya saṃkṣepād vivṛṇomyahaṃ || 1 ||
tatrādau tāvad abhīṣṭadevatānamaskārapūrvakaṃ golaṃ vravīmīty āha
siddhiṃ sādhyam upaiti yat smaraṇataḥ kṣipraprasādāt ta[[thā]]
yasyāścitrapadāsvalaṅkṛtir alaṃ lālītyalīlāvatī ||
nṛtyaṃti mukharaṅgageva kṛtināṃ syād bhāratī bhāratī
taṃ tāṃ ca praṇipatya golam amalaṃ bālāvabodhaṃ vruve || 2 || (fol. 1v1–4)
End
samāsabhāvanā [[cā]]tra manyāthātara(!) bhāvanā ||
śrāghajyācāpabhā[[gā]]nā pratibhāga(!) sa kā vidhiḥ || 23 ||
yājyāṃnupātataḥ seṣṭa vyāsārddhe pariṇāmyate ||
śraghadoṣkoṭijīvābhyām evaṃ kāryaṃ tato muhuḥ || 24 ||
bhāvanā syus tadā grājyā dreṣṭavyā sadale sphuṭaṃ ||
sthūlaṃ jyānayanaṃ pāṭyāṃ iha tatro hi taṃ mayā || 25 || ( fol. 23r6–9)
Colophon
iti śrīmaheśvaropādhyāyasuta śrībhāskarācāryaviracite siddhāntaśiromaṇau jyotpattiḥ | [[ puºº dhuṃḍirāja jośī rāmanagara patre ]] (fol. 23r10)
Microfilm Details
Reel No. B 356/28
Date of Filming 10-10-1972
Exposures 39
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 29-06-2009
Bibliography